Declension table of ?sarvaratnamaya

Deva

NeuterSingularDualPlural
Nominativesarvaratnamayam sarvaratnamaye sarvaratnamayāni
Vocativesarvaratnamaya sarvaratnamaye sarvaratnamayāni
Accusativesarvaratnamayam sarvaratnamaye sarvaratnamayāni
Instrumentalsarvaratnamayena sarvaratnamayābhyām sarvaratnamayaiḥ
Dativesarvaratnamayāya sarvaratnamayābhyām sarvaratnamayebhyaḥ
Ablativesarvaratnamayāt sarvaratnamayābhyām sarvaratnamayebhyaḥ
Genitivesarvaratnamayasya sarvaratnamayayoḥ sarvaratnamayānām
Locativesarvaratnamaye sarvaratnamayayoḥ sarvaratnamayeṣu

Compound sarvaratnamaya -

Adverb -sarvaratnamayam -sarvaratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria