Declension table of ?sarvaratna

Deva

MasculineSingularDualPlural
Nominativesarvaratnaḥ sarvaratnau sarvaratnāḥ
Vocativesarvaratna sarvaratnau sarvaratnāḥ
Accusativesarvaratnam sarvaratnau sarvaratnān
Instrumentalsarvaratnena sarvaratnābhyām sarvaratnaiḥ sarvaratnebhiḥ
Dativesarvaratnāya sarvaratnābhyām sarvaratnebhyaḥ
Ablativesarvaratnāt sarvaratnābhyām sarvaratnebhyaḥ
Genitivesarvaratnasya sarvaratnayoḥ sarvaratnānām
Locativesarvaratne sarvaratnayoḥ sarvaratneṣu

Compound sarvaratna -

Adverb -sarvaratnam -sarvaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria