Declension table of ?sarvarasottama

Deva

MasculineSingularDualPlural
Nominativesarvarasottamaḥ sarvarasottamau sarvarasottamāḥ
Vocativesarvarasottama sarvarasottamau sarvarasottamāḥ
Accusativesarvarasottamam sarvarasottamau sarvarasottamān
Instrumentalsarvarasottamena sarvarasottamābhyām sarvarasottamaiḥ sarvarasottamebhiḥ
Dativesarvarasottamāya sarvarasottamābhyām sarvarasottamebhyaḥ
Ablativesarvarasottamāt sarvarasottamābhyām sarvarasottamebhyaḥ
Genitivesarvarasottamasya sarvarasottamayoḥ sarvarasottamānām
Locativesarvarasottame sarvarasottamayoḥ sarvarasottameṣu

Compound sarvarasottama -

Adverb -sarvarasottamam -sarvarasottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria