Declension table of ?sarvarakṣin

Deva

MasculineSingularDualPlural
Nominativesarvarakṣī sarvarakṣiṇau sarvarakṣiṇaḥ
Vocativesarvarakṣin sarvarakṣiṇau sarvarakṣiṇaḥ
Accusativesarvarakṣiṇam sarvarakṣiṇau sarvarakṣiṇaḥ
Instrumentalsarvarakṣiṇā sarvarakṣibhyām sarvarakṣibhiḥ
Dativesarvarakṣiṇe sarvarakṣibhyām sarvarakṣibhyaḥ
Ablativesarvarakṣiṇaḥ sarvarakṣibhyām sarvarakṣibhyaḥ
Genitivesarvarakṣiṇaḥ sarvarakṣiṇoḥ sarvarakṣiṇām
Locativesarvarakṣiṇi sarvarakṣiṇoḥ sarvarakṣiṣu

Compound sarvarakṣi -

Adverb -sarvarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria