Declension table of sarvarakṣiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvarakṣiṇī | sarvarakṣiṇyau | sarvarakṣiṇyaḥ |
Vocative | sarvarakṣiṇi | sarvarakṣiṇyau | sarvarakṣiṇyaḥ |
Accusative | sarvarakṣiṇīm | sarvarakṣiṇyau | sarvarakṣiṇīḥ |
Instrumental | sarvarakṣiṇyā | sarvarakṣiṇībhyām | sarvarakṣiṇībhiḥ |
Dative | sarvarakṣiṇyai | sarvarakṣiṇībhyām | sarvarakṣiṇībhyaḥ |
Ablative | sarvarakṣiṇyāḥ | sarvarakṣiṇībhyām | sarvarakṣiṇībhyaḥ |
Genitive | sarvarakṣiṇyāḥ | sarvarakṣiṇyoḥ | sarvarakṣiṇīnām |
Locative | sarvarakṣiṇyām | sarvarakṣiṇyoḥ | sarvarakṣiṇīṣu |