Declension table of ?sarvarakṣiṇī

Deva

FeminineSingularDualPlural
Nominativesarvarakṣiṇī sarvarakṣiṇyau sarvarakṣiṇyaḥ
Vocativesarvarakṣiṇi sarvarakṣiṇyau sarvarakṣiṇyaḥ
Accusativesarvarakṣiṇīm sarvarakṣiṇyau sarvarakṣiṇīḥ
Instrumentalsarvarakṣiṇyā sarvarakṣiṇībhyām sarvarakṣiṇībhiḥ
Dativesarvarakṣiṇyai sarvarakṣiṇībhyām sarvarakṣiṇībhyaḥ
Ablativesarvarakṣiṇyāḥ sarvarakṣiṇībhyām sarvarakṣiṇībhyaḥ
Genitivesarvarakṣiṇyāḥ sarvarakṣiṇyoḥ sarvarakṣiṇīnām
Locativesarvarakṣiṇyām sarvarakṣiṇyoḥ sarvarakṣiṇīṣu

Compound sarvarakṣiṇi - sarvarakṣiṇī -

Adverb -sarvarakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria