Declension table of ?sarvarakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesarvarakṣaṇā sarvarakṣaṇe sarvarakṣaṇāḥ
Vocativesarvarakṣaṇe sarvarakṣaṇe sarvarakṣaṇāḥ
Accusativesarvarakṣaṇām sarvarakṣaṇe sarvarakṣaṇāḥ
Instrumentalsarvarakṣaṇayā sarvarakṣaṇābhyām sarvarakṣaṇābhiḥ
Dativesarvarakṣaṇāyai sarvarakṣaṇābhyām sarvarakṣaṇābhyaḥ
Ablativesarvarakṣaṇāyāḥ sarvarakṣaṇābhyām sarvarakṣaṇābhyaḥ
Genitivesarvarakṣaṇāyāḥ sarvarakṣaṇayoḥ sarvarakṣaṇānām
Locativesarvarakṣaṇāyām sarvarakṣaṇayoḥ sarvarakṣaṇāsu

Adverb -sarvarakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria