Declension table of ?sarvarakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesarvarakṣaṇam sarvarakṣaṇe sarvarakṣaṇāni
Vocativesarvarakṣaṇa sarvarakṣaṇe sarvarakṣaṇāni
Accusativesarvarakṣaṇam sarvarakṣaṇe sarvarakṣaṇāni
Instrumentalsarvarakṣaṇena sarvarakṣaṇābhyām sarvarakṣaṇaiḥ
Dativesarvarakṣaṇāya sarvarakṣaṇābhyām sarvarakṣaṇebhyaḥ
Ablativesarvarakṣaṇāt sarvarakṣaṇābhyām sarvarakṣaṇebhyaḥ
Genitivesarvarakṣaṇasya sarvarakṣaṇayoḥ sarvarakṣaṇānām
Locativesarvarakṣaṇe sarvarakṣaṇayoḥ sarvarakṣaṇeṣu

Compound sarvarakṣaṇa -

Adverb -sarvarakṣaṇam -sarvarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria