Declension table of ?sarvarakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesarvarakṣaṇaḥ sarvarakṣaṇau sarvarakṣaṇāḥ
Vocativesarvarakṣaṇa sarvarakṣaṇau sarvarakṣaṇāḥ
Accusativesarvarakṣaṇam sarvarakṣaṇau sarvarakṣaṇān
Instrumentalsarvarakṣaṇena sarvarakṣaṇābhyām sarvarakṣaṇaiḥ sarvarakṣaṇebhiḥ
Dativesarvarakṣaṇāya sarvarakṣaṇābhyām sarvarakṣaṇebhyaḥ
Ablativesarvarakṣaṇāt sarvarakṣaṇābhyām sarvarakṣaṇebhyaḥ
Genitivesarvarakṣaṇasya sarvarakṣaṇayoḥ sarvarakṣaṇānām
Locativesarvarakṣaṇe sarvarakṣaṇayoḥ sarvarakṣaṇeṣu

Compound sarvarakṣaṇa -

Adverb -sarvarakṣaṇam -sarvarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria