Declension table of ?sarvarājya

Deva

NeuterSingularDualPlural
Nominativesarvarājyam sarvarājye sarvarājyāni
Vocativesarvarājya sarvarājye sarvarājyāni
Accusativesarvarājyam sarvarājye sarvarājyāni
Instrumentalsarvarājyena sarvarājyābhyām sarvarājyaiḥ
Dativesarvarājyāya sarvarājyābhyām sarvarājyebhyaḥ
Ablativesarvarājyāt sarvarājyābhyām sarvarājyebhyaḥ
Genitivesarvarājyasya sarvarājyayoḥ sarvarājyānām
Locativesarvarājye sarvarājyayoḥ sarvarājyeṣu

Compound sarvarājya -

Adverb -sarvarājyam -sarvarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria