Declension table of ?sarvarājendrā

Deva

FeminineSingularDualPlural
Nominativesarvarājendrā sarvarājendre sarvarājendrāḥ
Vocativesarvarājendre sarvarājendre sarvarājendrāḥ
Accusativesarvarājendrām sarvarājendre sarvarājendrāḥ
Instrumentalsarvarājendrayā sarvarājendrābhyām sarvarājendrābhiḥ
Dativesarvarājendrāyai sarvarājendrābhyām sarvarājendrābhyaḥ
Ablativesarvarājendrāyāḥ sarvarājendrābhyām sarvarājendrābhyaḥ
Genitivesarvarājendrāyāḥ sarvarājendrayoḥ sarvarājendrāṇām
Locativesarvarājendrāyām sarvarājendrayoḥ sarvarājendrāsu

Adverb -sarvarājendram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria