Declension table of ?sarvapūta

Deva

MasculineSingularDualPlural
Nominativesarvapūtaḥ sarvapūtau sarvapūtāḥ
Vocativesarvapūta sarvapūtau sarvapūtāḥ
Accusativesarvapūtam sarvapūtau sarvapūtān
Instrumentalsarvapūtena sarvapūtābhyām sarvapūtaiḥ sarvapūtebhiḥ
Dativesarvapūtāya sarvapūtābhyām sarvapūtebhyaḥ
Ablativesarvapūtāt sarvapūtābhyām sarvapūtebhyaḥ
Genitivesarvapūtasya sarvapūtayoḥ sarvapūtānām
Locativesarvapūte sarvapūtayoḥ sarvapūteṣu

Compound sarvapūta -

Adverb -sarvapūtam -sarvapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria