Declension table of ?sarvapūrva

Deva

NeuterSingularDualPlural
Nominativesarvapūrvam sarvapūrve sarvapūrvāṇi
Vocativesarvapūrva sarvapūrve sarvapūrvāṇi
Accusativesarvapūrvam sarvapūrve sarvapūrvāṇi
Instrumentalsarvapūrveṇa sarvapūrvābhyām sarvapūrvaiḥ
Dativesarvapūrvāya sarvapūrvābhyām sarvapūrvebhyaḥ
Ablativesarvapūrvāt sarvapūrvābhyām sarvapūrvebhyaḥ
Genitivesarvapūrvasya sarvapūrvayoḥ sarvapūrvāṇām
Locativesarvapūrve sarvapūrvayoḥ sarvapūrveṣu

Compound sarvapūrva -

Adverb -sarvapūrvam -sarvapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria