Declension table of ?sarvapūrva

Deva

MasculineSingularDualPlural
Nominativesarvapūrvaḥ sarvapūrvau sarvapūrvāḥ
Vocativesarvapūrva sarvapūrvau sarvapūrvāḥ
Accusativesarvapūrvam sarvapūrvau sarvapūrvān
Instrumentalsarvapūrveṇa sarvapūrvābhyām sarvapūrvaiḥ sarvapūrvebhiḥ
Dativesarvapūrvāya sarvapūrvābhyām sarvapūrvebhyaḥ
Ablativesarvapūrvāt sarvapūrvābhyām sarvapūrvebhyaḥ
Genitivesarvapūrvasya sarvapūrvayoḥ sarvapūrvāṇām
Locativesarvapūrve sarvapūrvayoḥ sarvapūrveṣu

Compound sarvapūrva -

Adverb -sarvapūrvam -sarvapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria