Declension table of ?sarvapūruṣā

Deva

FeminineSingularDualPlural
Nominativesarvapūruṣā sarvapūruṣe sarvapūruṣāḥ
Vocativesarvapūruṣe sarvapūruṣe sarvapūruṣāḥ
Accusativesarvapūruṣām sarvapūruṣe sarvapūruṣāḥ
Instrumentalsarvapūruṣayā sarvapūruṣābhyām sarvapūruṣābhiḥ
Dativesarvapūruṣāyai sarvapūruṣābhyām sarvapūruṣābhyaḥ
Ablativesarvapūruṣāyāḥ sarvapūruṣābhyām sarvapūruṣābhyaḥ
Genitivesarvapūruṣāyāḥ sarvapūruṣayoḥ sarvapūruṣāṇām
Locativesarvapūruṣāyām sarvapūruṣayoḥ sarvapūruṣāsu

Adverb -sarvapūruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria