Declension table of ?sarvapūruṣa

Deva

NeuterSingularDualPlural
Nominativesarvapūruṣam sarvapūruṣe sarvapūruṣāṇi
Vocativesarvapūruṣa sarvapūruṣe sarvapūruṣāṇi
Accusativesarvapūruṣam sarvapūruṣe sarvapūruṣāṇi
Instrumentalsarvapūruṣeṇa sarvapūruṣābhyām sarvapūruṣaiḥ
Dativesarvapūruṣāya sarvapūruṣābhyām sarvapūruṣebhyaḥ
Ablativesarvapūruṣāt sarvapūruṣābhyām sarvapūruṣebhyaḥ
Genitivesarvapūruṣasya sarvapūruṣayoḥ sarvapūruṣāṇām
Locativesarvapūruṣe sarvapūruṣayoḥ sarvapūruṣeṣu

Compound sarvapūruṣa -

Adverb -sarvapūruṣam -sarvapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria