Declension table of ?sarvapūruṣa

Deva

MasculineSingularDualPlural
Nominativesarvapūruṣaḥ sarvapūruṣau sarvapūruṣāḥ
Vocativesarvapūruṣa sarvapūruṣau sarvapūruṣāḥ
Accusativesarvapūruṣam sarvapūruṣau sarvapūruṣān
Instrumentalsarvapūruṣeṇa sarvapūruṣābhyām sarvapūruṣaiḥ sarvapūruṣebhiḥ
Dativesarvapūruṣāya sarvapūruṣābhyām sarvapūruṣebhyaḥ
Ablativesarvapūruṣāt sarvapūruṣābhyām sarvapūruṣebhyaḥ
Genitivesarvapūruṣasya sarvapūruṣayoḥ sarvapūruṣāṇām
Locativesarvapūruṣe sarvapūruṣayoḥ sarvapūruṣeṣu

Compound sarvapūruṣa -

Adverb -sarvapūruṣam -sarvapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria