Declension table of ?sarvapūraka

Deva

NeuterSingularDualPlural
Nominativesarvapūrakam sarvapūrake sarvapūrakāṇi
Vocativesarvapūraka sarvapūrake sarvapūrakāṇi
Accusativesarvapūrakam sarvapūrake sarvapūrakāṇi
Instrumentalsarvapūrakeṇa sarvapūrakābhyām sarvapūrakaiḥ
Dativesarvapūrakāya sarvapūrakābhyām sarvapūrakebhyaḥ
Ablativesarvapūrakāt sarvapūrakābhyām sarvapūrakebhyaḥ
Genitivesarvapūrakasya sarvapūrakayoḥ sarvapūrakāṇām
Locativesarvapūrake sarvapūrakayoḥ sarvapūrakeṣu

Compound sarvapūraka -

Adverb -sarvapūrakam -sarvapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria