Declension table of ?sarvapūrṇatva

Deva

NeuterSingularDualPlural
Nominativesarvapūrṇatvam sarvapūrṇatve sarvapūrṇatvāni
Vocativesarvapūrṇatva sarvapūrṇatve sarvapūrṇatvāni
Accusativesarvapūrṇatvam sarvapūrṇatve sarvapūrṇatvāni
Instrumentalsarvapūrṇatvena sarvapūrṇatvābhyām sarvapūrṇatvaiḥ
Dativesarvapūrṇatvāya sarvapūrṇatvābhyām sarvapūrṇatvebhyaḥ
Ablativesarvapūrṇatvāt sarvapūrṇatvābhyām sarvapūrṇatvebhyaḥ
Genitivesarvapūrṇatvasya sarvapūrṇatvayoḥ sarvapūrṇatvānām
Locativesarvapūrṇatve sarvapūrṇatvayoḥ sarvapūrṇatveṣu

Compound sarvapūrṇatva -

Adverb -sarvapūrṇatvam -sarvapūrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria