Declension table of ?sarvapūrṇa

Deva

MasculineSingularDualPlural
Nominativesarvapūrṇaḥ sarvapūrṇau sarvapūrṇāḥ
Vocativesarvapūrṇa sarvapūrṇau sarvapūrṇāḥ
Accusativesarvapūrṇam sarvapūrṇau sarvapūrṇān
Instrumentalsarvapūrṇena sarvapūrṇābhyām sarvapūrṇaiḥ sarvapūrṇebhiḥ
Dativesarvapūrṇāya sarvapūrṇābhyām sarvapūrṇebhyaḥ
Ablativesarvapūrṇāt sarvapūrṇābhyām sarvapūrṇebhyaḥ
Genitivesarvapūrṇasya sarvapūrṇayoḥ sarvapūrṇānām
Locativesarvapūrṇe sarvapūrṇayoḥ sarvapūrṇeṣu

Compound sarvapūrṇa -

Adverb -sarvapūrṇam -sarvapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria