Declension table of ?sarvapuruṣa

Deva

NeuterSingularDualPlural
Nominativesarvapuruṣam sarvapuruṣe sarvapuruṣāṇi
Vocativesarvapuruṣa sarvapuruṣe sarvapuruṣāṇi
Accusativesarvapuruṣam sarvapuruṣe sarvapuruṣāṇi
Instrumentalsarvapuruṣeṇa sarvapuruṣābhyām sarvapuruṣaiḥ
Dativesarvapuruṣāya sarvapuruṣābhyām sarvapuruṣebhyaḥ
Ablativesarvapuruṣāt sarvapuruṣābhyām sarvapuruṣebhyaḥ
Genitivesarvapuruṣasya sarvapuruṣayoḥ sarvapuruṣāṇām
Locativesarvapuruṣe sarvapuruṣayoḥ sarvapuruṣeṣu

Compound sarvapuruṣa -

Adverb -sarvapuruṣam -sarvapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria