Declension table of ?sarvapuruṣa

Deva

MasculineSingularDualPlural
Nominativesarvapuruṣaḥ sarvapuruṣau sarvapuruṣāḥ
Vocativesarvapuruṣa sarvapuruṣau sarvapuruṣāḥ
Accusativesarvapuruṣam sarvapuruṣau sarvapuruṣān
Instrumentalsarvapuruṣeṇa sarvapuruṣābhyām sarvapuruṣaiḥ sarvapuruṣebhiḥ
Dativesarvapuruṣāya sarvapuruṣābhyām sarvapuruṣebhyaḥ
Ablativesarvapuruṣāt sarvapuruṣābhyām sarvapuruṣebhyaḥ
Genitivesarvapuruṣasya sarvapuruṣayoḥ sarvapuruṣāṇām
Locativesarvapuruṣe sarvapuruṣayoḥ sarvapuruṣeṣu

Compound sarvapuruṣa -

Adverb -sarvapuruṣam -sarvapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria