Declension table of ?sarvapurakṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativesarvapurakṣetramāhātmyam sarvapurakṣetramāhātmye sarvapurakṣetramāhātmyāni
Vocativesarvapurakṣetramāhātmya sarvapurakṣetramāhātmye sarvapurakṣetramāhātmyāni
Accusativesarvapurakṣetramāhātmyam sarvapurakṣetramāhātmye sarvapurakṣetramāhātmyāni
Instrumentalsarvapurakṣetramāhātmyena sarvapurakṣetramāhātmyābhyām sarvapurakṣetramāhātmyaiḥ
Dativesarvapurakṣetramāhātmyāya sarvapurakṣetramāhātmyābhyām sarvapurakṣetramāhātmyebhyaḥ
Ablativesarvapurakṣetramāhātmyāt sarvapurakṣetramāhātmyābhyām sarvapurakṣetramāhātmyebhyaḥ
Genitivesarvapurakṣetramāhātmyasya sarvapurakṣetramāhātmyayoḥ sarvapurakṣetramāhātmyānām
Locativesarvapurakṣetramāhātmye sarvapurakṣetramāhātmyayoḥ sarvapurakṣetramāhātmyeṣu

Compound sarvapurakṣetramāhātmya -

Adverb -sarvapurakṣetramāhātmyam -sarvapurakṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria