Declension table of ?sarvapurāṇasāra

Deva

MasculineSingularDualPlural
Nominativesarvapurāṇasāraḥ sarvapurāṇasārau sarvapurāṇasārāḥ
Vocativesarvapurāṇasāra sarvapurāṇasārau sarvapurāṇasārāḥ
Accusativesarvapurāṇasāram sarvapurāṇasārau sarvapurāṇasārān
Instrumentalsarvapurāṇasāreṇa sarvapurāṇasārābhyām sarvapurāṇasāraiḥ sarvapurāṇasārebhiḥ
Dativesarvapurāṇasārāya sarvapurāṇasārābhyām sarvapurāṇasārebhyaḥ
Ablativesarvapurāṇasārāt sarvapurāṇasārābhyām sarvapurāṇasārebhyaḥ
Genitivesarvapurāṇasārasya sarvapurāṇasārayoḥ sarvapurāṇasārāṇām
Locativesarvapurāṇasāre sarvapurāṇasārayoḥ sarvapurāṇasāreṣu

Compound sarvapurāṇasāra -

Adverb -sarvapurāṇasāram -sarvapurāṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria