Declension table of ?sarvapurāṇa

Deva

NeuterSingularDualPlural
Nominativesarvapurāṇam sarvapurāṇe sarvapurāṇāni
Vocativesarvapurāṇa sarvapurāṇe sarvapurāṇāni
Accusativesarvapurāṇam sarvapurāṇe sarvapurāṇāni
Instrumentalsarvapurāṇena sarvapurāṇābhyām sarvapurāṇaiḥ
Dativesarvapurāṇāya sarvapurāṇābhyām sarvapurāṇebhyaḥ
Ablativesarvapurāṇāt sarvapurāṇābhyām sarvapurāṇebhyaḥ
Genitivesarvapurāṇasya sarvapurāṇayoḥ sarvapurāṇānām
Locativesarvapurāṇe sarvapurāṇayoḥ sarvapurāṇeṣu

Compound sarvapurāṇa -

Adverb -sarvapurāṇam -sarvapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria