Declension table of ?sarvapuṇya

Deva

NeuterSingularDualPlural
Nominativesarvapuṇyam sarvapuṇye sarvapuṇyāni
Vocativesarvapuṇya sarvapuṇye sarvapuṇyāni
Accusativesarvapuṇyam sarvapuṇye sarvapuṇyāni
Instrumentalsarvapuṇyena sarvapuṇyābhyām sarvapuṇyaiḥ
Dativesarvapuṇyāya sarvapuṇyābhyām sarvapuṇyebhyaḥ
Ablativesarvapuṇyāt sarvapuṇyābhyām sarvapuṇyebhyaḥ
Genitivesarvapuṇyasya sarvapuṇyayoḥ sarvapuṇyānām
Locativesarvapuṇye sarvapuṇyayoḥ sarvapuṇyeṣu

Compound sarvapuṇya -

Adverb -sarvapuṇyam -sarvapuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria