Declension table of ?sarvaprayatna

Deva

MasculineSingularDualPlural
Nominativesarvaprayatnaḥ sarvaprayatnau sarvaprayatnāḥ
Vocativesarvaprayatna sarvaprayatnau sarvaprayatnāḥ
Accusativesarvaprayatnam sarvaprayatnau sarvaprayatnān
Instrumentalsarvaprayatnena sarvaprayatnābhyām sarvaprayatnaiḥ sarvaprayatnebhiḥ
Dativesarvaprayatnāya sarvaprayatnābhyām sarvaprayatnebhyaḥ
Ablativesarvaprayatnāt sarvaprayatnābhyām sarvaprayatnebhyaḥ
Genitivesarvaprayatnasya sarvaprayatnayoḥ sarvaprayatnānām
Locativesarvaprayatne sarvaprayatnayoḥ sarvaprayatneṣu

Compound sarvaprayatna -

Adverb -sarvaprayatnam -sarvaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria