Declension table of ?sarvapratyakṣa

Deva

MasculineSingularDualPlural
Nominativesarvapratyakṣaḥ sarvapratyakṣau sarvapratyakṣāḥ
Vocativesarvapratyakṣa sarvapratyakṣau sarvapratyakṣāḥ
Accusativesarvapratyakṣam sarvapratyakṣau sarvapratyakṣān
Instrumentalsarvapratyakṣeṇa sarvapratyakṣābhyām sarvapratyakṣaiḥ sarvapratyakṣebhiḥ
Dativesarvapratyakṣāya sarvapratyakṣābhyām sarvapratyakṣebhyaḥ
Ablativesarvapratyakṣāt sarvapratyakṣābhyām sarvapratyakṣebhyaḥ
Genitivesarvapratyakṣasya sarvapratyakṣayoḥ sarvapratyakṣāṇām
Locativesarvapratyakṣe sarvapratyakṣayoḥ sarvapratyakṣeṣu

Compound sarvapratyakṣa -

Adverb -sarvapratyakṣam -sarvapratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria