Declension table of ?sarvaprabhu

Deva

MasculineSingularDualPlural
Nominativesarvaprabhuḥ sarvaprabhū sarvaprabhavaḥ
Vocativesarvaprabho sarvaprabhū sarvaprabhavaḥ
Accusativesarvaprabhum sarvaprabhū sarvaprabhūn
Instrumentalsarvaprabhuṇā sarvaprabhubhyām sarvaprabhubhiḥ
Dativesarvaprabhave sarvaprabhubhyām sarvaprabhubhyaḥ
Ablativesarvaprabhoḥ sarvaprabhubhyām sarvaprabhubhyaḥ
Genitivesarvaprabhoḥ sarvaprabhvoḥ sarvaprabhūṇām
Locativesarvaprabhau sarvaprabhvoḥ sarvaprabhuṣu

Compound sarvaprabhu -

Adverb -sarvaprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria