Declension table of ?sarvaprāyaścittya

Deva

MasculineSingularDualPlural
Nominativesarvaprāyaścittyaḥ sarvaprāyaścittyau sarvaprāyaścittyāḥ
Vocativesarvaprāyaścittya sarvaprāyaścittyau sarvaprāyaścittyāḥ
Accusativesarvaprāyaścittyam sarvaprāyaścittyau sarvaprāyaścittyān
Instrumentalsarvaprāyaścittyena sarvaprāyaścittyābhyām sarvaprāyaścittyaiḥ sarvaprāyaścittyebhiḥ
Dativesarvaprāyaścittyāya sarvaprāyaścittyābhyām sarvaprāyaścittyebhyaḥ
Ablativesarvaprāyaścittyāt sarvaprāyaścittyābhyām sarvaprāyaścittyebhyaḥ
Genitivesarvaprāyaścittyasya sarvaprāyaścittyayoḥ sarvaprāyaścittyānām
Locativesarvaprāyaścittye sarvaprāyaścittyayoḥ sarvaprāyaścittyeṣu

Compound sarvaprāyaścittya -

Adverb -sarvaprāyaścittyam -sarvaprāyaścittyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria