Declension table of ?sarvaprāyaścittalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesarvaprāyaścittalakṣaṇam sarvaprāyaścittalakṣaṇe sarvaprāyaścittalakṣaṇāni
Vocativesarvaprāyaścittalakṣaṇa sarvaprāyaścittalakṣaṇe sarvaprāyaścittalakṣaṇāni
Accusativesarvaprāyaścittalakṣaṇam sarvaprāyaścittalakṣaṇe sarvaprāyaścittalakṣaṇāni
Instrumentalsarvaprāyaścittalakṣaṇena sarvaprāyaścittalakṣaṇābhyām sarvaprāyaścittalakṣaṇaiḥ
Dativesarvaprāyaścittalakṣaṇāya sarvaprāyaścittalakṣaṇābhyām sarvaprāyaścittalakṣaṇebhyaḥ
Ablativesarvaprāyaścittalakṣaṇāt sarvaprāyaścittalakṣaṇābhyām sarvaprāyaścittalakṣaṇebhyaḥ
Genitivesarvaprāyaścittalakṣaṇasya sarvaprāyaścittalakṣaṇayoḥ sarvaprāyaścittalakṣaṇānām
Locativesarvaprāyaścittalakṣaṇe sarvaprāyaścittalakṣaṇayoḥ sarvaprāyaścittalakṣaṇeṣu

Compound sarvaprāyaścittalakṣaṇa -

Adverb -sarvaprāyaścittalakṣaṇam -sarvaprāyaścittalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria