Declension table of ?sarvaprāyaścitta

Deva

MasculineSingularDualPlural
Nominativesarvaprāyaścittaḥ sarvaprāyaścittau sarvaprāyaścittāḥ
Vocativesarvaprāyaścitta sarvaprāyaścittau sarvaprāyaścittāḥ
Accusativesarvaprāyaścittam sarvaprāyaścittau sarvaprāyaścittān
Instrumentalsarvaprāyaścittena sarvaprāyaścittābhyām sarvaprāyaścittaiḥ sarvaprāyaścittebhiḥ
Dativesarvaprāyaścittāya sarvaprāyaścittābhyām sarvaprāyaścittebhyaḥ
Ablativesarvaprāyaścittāt sarvaprāyaścittābhyām sarvaprāyaścittebhyaḥ
Genitivesarvaprāyaścittasya sarvaprāyaścittayoḥ sarvaprāyaścittānām
Locativesarvaprāyaścitte sarvaprāyaścittayoḥ sarvaprāyaścitteṣu

Compound sarvaprāyaścitta -

Adverb -sarvaprāyaścittam -sarvaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria