Declension table of ?sarvapati

Deva

MasculineSingularDualPlural
Nominativesarvapatiḥ sarvapatī sarvapatayaḥ
Vocativesarvapate sarvapatī sarvapatayaḥ
Accusativesarvapatim sarvapatī sarvapatīn
Instrumentalsarvapatinā sarvapatibhyām sarvapatibhiḥ
Dativesarvapataye sarvapatibhyām sarvapatibhyaḥ
Ablativesarvapateḥ sarvapatibhyām sarvapatibhyaḥ
Genitivesarvapateḥ sarvapatyoḥ sarvapatīnām
Locativesarvapatau sarvapatyoḥ sarvapatiṣu

Compound sarvapati -

Adverb -sarvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria