Declension table of ?sarvaparokṣā

Deva

FeminineSingularDualPlural
Nominativesarvaparokṣā sarvaparokṣe sarvaparokṣāḥ
Vocativesarvaparokṣe sarvaparokṣe sarvaparokṣāḥ
Accusativesarvaparokṣām sarvaparokṣe sarvaparokṣāḥ
Instrumentalsarvaparokṣayā sarvaparokṣābhyām sarvaparokṣābhiḥ
Dativesarvaparokṣāyai sarvaparokṣābhyām sarvaparokṣābhyaḥ
Ablativesarvaparokṣāyāḥ sarvaparokṣābhyām sarvaparokṣābhyaḥ
Genitivesarvaparokṣāyāḥ sarvaparokṣayoḥ sarvaparokṣāṇām
Locativesarvaparokṣāyām sarvaparokṣayoḥ sarvaparokṣāsu

Adverb -sarvaparokṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria