Declension table of ?sarvaparokṣa

Deva

NeuterSingularDualPlural
Nominativesarvaparokṣam sarvaparokṣe sarvaparokṣāṇi
Vocativesarvaparokṣa sarvaparokṣe sarvaparokṣāṇi
Accusativesarvaparokṣam sarvaparokṣe sarvaparokṣāṇi
Instrumentalsarvaparokṣeṇa sarvaparokṣābhyām sarvaparokṣaiḥ
Dativesarvaparokṣāya sarvaparokṣābhyām sarvaparokṣebhyaḥ
Ablativesarvaparokṣāt sarvaparokṣābhyām sarvaparokṣebhyaḥ
Genitivesarvaparokṣasya sarvaparokṣayoḥ sarvaparokṣāṇām
Locativesarvaparokṣe sarvaparokṣayoḥ sarvaparokṣeṣu

Compound sarvaparokṣa -

Adverb -sarvaparokṣam -sarvaparokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria