Declension table of ?sarvapada

Deva

NeuterSingularDualPlural
Nominativesarvapadam sarvapade sarvapadāni
Vocativesarvapada sarvapade sarvapadāni
Accusativesarvapadam sarvapade sarvapadāni
Instrumentalsarvapadena sarvapadābhyām sarvapadaiḥ
Dativesarvapadāya sarvapadābhyām sarvapadebhyaḥ
Ablativesarvapadāt sarvapadābhyām sarvapadebhyaḥ
Genitivesarvapadasya sarvapadayoḥ sarvapadānām
Locativesarvapade sarvapadayoḥ sarvapadeṣu

Compound sarvapada -

Adverb -sarvapadam -sarvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria