Declension table of ?sarvapāñcālakā

Deva

FeminineSingularDualPlural
Nominativesarvapāñcālakā sarvapāñcālake sarvapāñcālakāḥ
Vocativesarvapāñcālake sarvapāñcālake sarvapāñcālakāḥ
Accusativesarvapāñcālakām sarvapāñcālake sarvapāñcālakāḥ
Instrumentalsarvapāñcālakayā sarvapāñcālakābhyām sarvapāñcālakābhiḥ
Dativesarvapāñcālakāyai sarvapāñcālakābhyām sarvapāñcālakābhyaḥ
Ablativesarvapāñcālakāyāḥ sarvapāñcālakābhyām sarvapāñcālakābhyaḥ
Genitivesarvapāñcālakāyāḥ sarvapāñcālakayoḥ sarvapāñcālakānām
Locativesarvapāñcālakāyām sarvapāñcālakayoḥ sarvapāñcālakāsu

Adverb -sarvapāñcālakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria