Declension table of ?sarvapāñcālaka

Deva

NeuterSingularDualPlural
Nominativesarvapāñcālakam sarvapāñcālake sarvapāñcālakāni
Vocativesarvapāñcālaka sarvapāñcālake sarvapāñcālakāni
Accusativesarvapāñcālakam sarvapāñcālake sarvapāñcālakāni
Instrumentalsarvapāñcālakena sarvapāñcālakābhyām sarvapāñcālakaiḥ
Dativesarvapāñcālakāya sarvapāñcālakābhyām sarvapāñcālakebhyaḥ
Ablativesarvapāñcālakāt sarvapāñcālakābhyām sarvapāñcālakebhyaḥ
Genitivesarvapāñcālakasya sarvapāñcālakayoḥ sarvapāñcālakānām
Locativesarvapāñcālake sarvapāñcālakayoḥ sarvapāñcālakeṣu

Compound sarvapāñcālaka -

Adverb -sarvapāñcālakam -sarvapāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria