Declension table of ?sarvapārśvamukha

Deva

MasculineSingularDualPlural
Nominativesarvapārśvamukhaḥ sarvapārśvamukhau sarvapārśvamukhāḥ
Vocativesarvapārśvamukha sarvapārśvamukhau sarvapārśvamukhāḥ
Accusativesarvapārśvamukham sarvapārśvamukhau sarvapārśvamukhān
Instrumentalsarvapārśvamukhena sarvapārśvamukhābhyām sarvapārśvamukhaiḥ sarvapārśvamukhebhiḥ
Dativesarvapārśvamukhāya sarvapārśvamukhābhyām sarvapārśvamukhebhyaḥ
Ablativesarvapārśvamukhāt sarvapārśvamukhābhyām sarvapārśvamukhebhyaḥ
Genitivesarvapārśvamukhasya sarvapārśvamukhayoḥ sarvapārśvamukhānām
Locativesarvapārśvamukhe sarvapārśvamukhayoḥ sarvapārśvamukheṣu

Compound sarvapārśvamukha -

Adverb -sarvapārśvamukham -sarvapārśvamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria