Declension table of ?sarvapāraśava

Deva

NeuterSingularDualPlural
Nominativesarvapāraśavam sarvapāraśave sarvapāraśavāni
Vocativesarvapāraśava sarvapāraśave sarvapāraśavāni
Accusativesarvapāraśavam sarvapāraśave sarvapāraśavāni
Instrumentalsarvapāraśavena sarvapāraśavābhyām sarvapāraśavaiḥ
Dativesarvapāraśavāya sarvapāraśavābhyām sarvapāraśavebhyaḥ
Ablativesarvapāraśavāt sarvapāraśavābhyām sarvapāraśavebhyaḥ
Genitivesarvapāraśavasya sarvapāraśavayoḥ sarvapāraśavānām
Locativesarvapāraśave sarvapāraśavayoḥ sarvapāraśaveṣu

Compound sarvapāraśava -

Adverb -sarvapāraśavam -sarvapāraśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria