Declension table of sarvapālaka

Deva

MasculineSingularDualPlural
Nominativesarvapālakaḥ sarvapālakau sarvapālakāḥ
Vocativesarvapālaka sarvapālakau sarvapālakāḥ
Accusativesarvapālakam sarvapālakau sarvapālakān
Instrumentalsarvapālakena sarvapālakābhyām sarvapālakaiḥ
Dativesarvapālakāya sarvapālakābhyām sarvapālakebhyaḥ
Ablativesarvapālakāt sarvapālakābhyām sarvapālakebhyaḥ
Genitivesarvapālakasya sarvapālakayoḥ sarvapālakānām
Locativesarvapālake sarvapālakayoḥ sarvapālakeṣu

Compound sarvapālaka -

Adverb -sarvapālakam -sarvapālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria