Declension table of ?sarvapāda

Deva

MasculineSingularDualPlural
Nominativesarvapādaḥ sarvapādau sarvapādāḥ
Vocativesarvapāda sarvapādau sarvapādāḥ
Accusativesarvapādam sarvapādau sarvapādān
Instrumentalsarvapādena sarvapādābhyām sarvapādaiḥ sarvapādebhiḥ
Dativesarvapādāya sarvapādābhyām sarvapādebhyaḥ
Ablativesarvapādāt sarvapādābhyām sarvapādebhyaḥ
Genitivesarvapādasya sarvapādayoḥ sarvapādānām
Locativesarvapāde sarvapādayoḥ sarvapādeṣu

Compound sarvapāda -

Adverb -sarvapādam -sarvapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria