Declension table of ?sarvapṛthvīmayī

Deva

FeminineSingularDualPlural
Nominativesarvapṛthvīmayī sarvapṛthvīmayyau sarvapṛthvīmayyaḥ
Vocativesarvapṛthvīmayi sarvapṛthvīmayyau sarvapṛthvīmayyaḥ
Accusativesarvapṛthvīmayīm sarvapṛthvīmayyau sarvapṛthvīmayīḥ
Instrumentalsarvapṛthvīmayyā sarvapṛthvīmayībhyām sarvapṛthvīmayībhiḥ
Dativesarvapṛthvīmayyai sarvapṛthvīmayībhyām sarvapṛthvīmayībhyaḥ
Ablativesarvapṛthvīmayyāḥ sarvapṛthvīmayībhyām sarvapṛthvīmayībhyaḥ
Genitivesarvapṛthvīmayyāḥ sarvapṛthvīmayyoḥ sarvapṛthvīmayīnām
Locativesarvapṛthvīmayyām sarvapṛthvīmayyoḥ sarvapṛthvīmayīṣu

Compound sarvapṛthvīmayi - sarvapṛthvīmayī -

Adverb -sarvapṛthvīmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria