Declension table of ?sarvapṛṣṭheṣṭi

Deva

FeminineSingularDualPlural
Nominativesarvapṛṣṭheṣṭiḥ sarvapṛṣṭheṣṭī sarvapṛṣṭheṣṭayaḥ
Vocativesarvapṛṣṭheṣṭe sarvapṛṣṭheṣṭī sarvapṛṣṭheṣṭayaḥ
Accusativesarvapṛṣṭheṣṭim sarvapṛṣṭheṣṭī sarvapṛṣṭheṣṭīḥ
Instrumentalsarvapṛṣṭheṣṭyā sarvapṛṣṭheṣṭibhyām sarvapṛṣṭheṣṭibhiḥ
Dativesarvapṛṣṭheṣṭyai sarvapṛṣṭheṣṭaye sarvapṛṣṭheṣṭibhyām sarvapṛṣṭheṣṭibhyaḥ
Ablativesarvapṛṣṭheṣṭyāḥ sarvapṛṣṭheṣṭeḥ sarvapṛṣṭheṣṭibhyām sarvapṛṣṭheṣṭibhyaḥ
Genitivesarvapṛṣṭheṣṭyāḥ sarvapṛṣṭheṣṭeḥ sarvapṛṣṭheṣṭyoḥ sarvapṛṣṭheṣṭīnām
Locativesarvapṛṣṭheṣṭyām sarvapṛṣṭheṣṭau sarvapṛṣṭheṣṭyoḥ sarvapṛṣṭheṣṭiṣu

Compound sarvapṛṣṭheṣṭi -

Adverb -sarvapṛṣṭheṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria