Declension table of ?sarvapṛṣṭhāptoryāmaprayoga

Deva

MasculineSingularDualPlural
Nominativesarvapṛṣṭhāptoryāmaprayogaḥ sarvapṛṣṭhāptoryāmaprayogau sarvapṛṣṭhāptoryāmaprayogāḥ
Vocativesarvapṛṣṭhāptoryāmaprayoga sarvapṛṣṭhāptoryāmaprayogau sarvapṛṣṭhāptoryāmaprayogāḥ
Accusativesarvapṛṣṭhāptoryāmaprayogam sarvapṛṣṭhāptoryāmaprayogau sarvapṛṣṭhāptoryāmaprayogān
Instrumentalsarvapṛṣṭhāptoryāmaprayogeṇa sarvapṛṣṭhāptoryāmaprayogābhyām sarvapṛṣṭhāptoryāmaprayogaiḥ sarvapṛṣṭhāptoryāmaprayogebhiḥ
Dativesarvapṛṣṭhāptoryāmaprayogāya sarvapṛṣṭhāptoryāmaprayogābhyām sarvapṛṣṭhāptoryāmaprayogebhyaḥ
Ablativesarvapṛṣṭhāptoryāmaprayogāt sarvapṛṣṭhāptoryāmaprayogābhyām sarvapṛṣṭhāptoryāmaprayogebhyaḥ
Genitivesarvapṛṣṭhāptoryāmaprayogasya sarvapṛṣṭhāptoryāmaprayogayoḥ sarvapṛṣṭhāptoryāmaprayogāṇām
Locativesarvapṛṣṭhāptoryāmaprayoge sarvapṛṣṭhāptoryāmaprayogayoḥ sarvapṛṣṭhāptoryāmaprayogeṣu

Compound sarvapṛṣṭhāptoryāmaprayoga -

Adverb -sarvapṛṣṭhāptoryāmaprayogam -sarvapṛṣṭhāptoryāmaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria