Declension table of ?sarvapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativesarvapṛṣṭhā sarvapṛṣṭhe sarvapṛṣṭhāḥ
Vocativesarvapṛṣṭhe sarvapṛṣṭhe sarvapṛṣṭhāḥ
Accusativesarvapṛṣṭhām sarvapṛṣṭhe sarvapṛṣṭhāḥ
Instrumentalsarvapṛṣṭhayā sarvapṛṣṭhābhyām sarvapṛṣṭhābhiḥ
Dativesarvapṛṣṭhāyai sarvapṛṣṭhābhyām sarvapṛṣṭhābhyaḥ
Ablativesarvapṛṣṭhāyāḥ sarvapṛṣṭhābhyām sarvapṛṣṭhābhyaḥ
Genitivesarvapṛṣṭhāyāḥ sarvapṛṣṭhayoḥ sarvapṛṣṭhānām
Locativesarvapṛṣṭhāyām sarvapṛṣṭhayoḥ sarvapṛṣṭhāsu

Adverb -sarvapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria