Declension table of ?sarvapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativesarvapṛṣṭhaḥ sarvapṛṣṭhau sarvapṛṣṭhāḥ
Vocativesarvapṛṣṭha sarvapṛṣṭhau sarvapṛṣṭhāḥ
Accusativesarvapṛṣṭham sarvapṛṣṭhau sarvapṛṣṭhān
Instrumentalsarvapṛṣṭhena sarvapṛṣṭhābhyām sarvapṛṣṭhaiḥ sarvapṛṣṭhebhiḥ
Dativesarvapṛṣṭhāya sarvapṛṣṭhābhyām sarvapṛṣṭhebhyaḥ
Ablativesarvapṛṣṭhāt sarvapṛṣṭhābhyām sarvapṛṣṭhebhyaḥ
Genitivesarvapṛṣṭhasya sarvapṛṣṭhayoḥ sarvapṛṣṭhānām
Locativesarvapṛṣṭhe sarvapṛṣṭhayoḥ sarvapṛṣṭheṣu

Compound sarvapṛṣṭha -

Adverb -sarvapṛṣṭham -sarvapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria