Declension table of ?sarvaniyojaka

Deva

NeuterSingularDualPlural
Nominativesarvaniyojakam sarvaniyojake sarvaniyojakāni
Vocativesarvaniyojaka sarvaniyojake sarvaniyojakāni
Accusativesarvaniyojakam sarvaniyojake sarvaniyojakāni
Instrumentalsarvaniyojakena sarvaniyojakābhyām sarvaniyojakaiḥ
Dativesarvaniyojakāya sarvaniyojakābhyām sarvaniyojakebhyaḥ
Ablativesarvaniyojakāt sarvaniyojakābhyām sarvaniyojakebhyaḥ
Genitivesarvaniyojakasya sarvaniyojakayoḥ sarvaniyojakānām
Locativesarvaniyojake sarvaniyojakayoḥ sarvaniyojakeṣu

Compound sarvaniyojaka -

Adverb -sarvaniyojakam -sarvaniyojakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria