Declension table of ?sarvanirākṛti_ā

Deva

FeminineSingularDualPlural
Nominativesarvanirākṛti_ā sarvanirākṛti_e sarvanirākṛti_āḥ
Vocativesarvanirākṛti_e sarvanirākṛti_e sarvanirākṛti_āḥ
Accusativesarvanirākṛti_ām sarvanirākṛti_e sarvanirākṛti_āḥ
Instrumentalsarvanirākṛti_ayā sarvanirākṛti_ābhyām sarvanirākṛti_ābhiḥ
Dativesarvanirākṛti_āyai sarvanirākṛti_ābhyām sarvanirākṛti_ābhyaḥ
Ablativesarvanirākṛti_āyāḥ sarvanirākṛti_ābhyām sarvanirākṛti_ābhyaḥ
Genitivesarvanirākṛti_āyāḥ sarvanirākṛti_ayoḥ sarvanirākṛti_ānām
Locativesarvanirākṛti_āyām sarvanirākṛti_ayoḥ sarvanirākṛti_āsu

Adverb -sarvanirākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria