Declension table of ?sarvanidhana

Deva

MasculineSingularDualPlural
Nominativesarvanidhanaḥ sarvanidhanau sarvanidhanāḥ
Vocativesarvanidhana sarvanidhanau sarvanidhanāḥ
Accusativesarvanidhanam sarvanidhanau sarvanidhanān
Instrumentalsarvanidhanena sarvanidhanābhyām sarvanidhanaiḥ sarvanidhanebhiḥ
Dativesarvanidhanāya sarvanidhanābhyām sarvanidhanebhyaḥ
Ablativesarvanidhanāt sarvanidhanābhyām sarvanidhanebhyaḥ
Genitivesarvanidhanasya sarvanidhanayoḥ sarvanidhanānām
Locativesarvanidhane sarvanidhanayoḥ sarvanidhaneṣu

Compound sarvanidhana -

Adverb -sarvanidhanam -sarvanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria