Declension table of ?sarvanāmatva

Deva

NeuterSingularDualPlural
Nominativesarvanāmatvam sarvanāmatve sarvanāmatvāni
Vocativesarvanāmatva sarvanāmatve sarvanāmatvāni
Accusativesarvanāmatvam sarvanāmatve sarvanāmatvāni
Instrumentalsarvanāmatvena sarvanāmatvābhyām sarvanāmatvaiḥ
Dativesarvanāmatvāya sarvanāmatvābhyām sarvanāmatvebhyaḥ
Ablativesarvanāmatvāt sarvanāmatvābhyām sarvanāmatvebhyaḥ
Genitivesarvanāmatvasya sarvanāmatvayoḥ sarvanāmatvānām
Locativesarvanāmatve sarvanāmatvayoḥ sarvanāmatveṣu

Compound sarvanāmatva -

Adverb -sarvanāmatvam -sarvanāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria